A 1240-18 Rātrīvidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1240/18
Title: Rātrīvidhāna
Dimensions: 21.5 x 9.6 cm x 10 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/251
Remarks:


Reel No. A 1240-18 Inventory No. 100863

Title Mālinīnyāsarātrīvidhāna

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete

Size 21.5 x 9.6 cm

Folios 11

Lines per Folio 7

Place of Deposit NAK

Accession No. 1/1696/251

Manuscript Features

Excerpts

Beginning

aiṁ 5 huṁ piṇḍagranthi meḍhusthāne pādukāṃ || cvaparayā co || (2)

aiṁ 5 huṁ brahmagranthi brahmasthāne pādukāṃ || casaṃpola || (3)

aiṁ 5 huṁ sūryagranthi nābhimadhye pādukāṃ || tyaphuva datho || (4)

aiṁ 5 huṁ somagranthi hṛdaya pādukāṃ || nugvaḍasa || (5)

aiṁ 5 huṁ prāṇagranthi udare pādukāṃ || pyaṃtasa || (exp. 1:1–5)

End

aiṁ 5 ra bhujaṅgīśarakte pādukāṃ || liṃgayā (hā)sa ||

aiṁ 5 la pinākīśamāṃse pākāṃ(!)  || nābhitalasa ||

aiṁ 5 va khaḍgānanda snāyumadhye pādukāṃ || śaśa kaṃṭhusa ||

aiṁ 5 śa vakānanda asthimadhya pādukāṃ || kosa moḍasa ||

aiṁ 5 ṣa śvetānanda marjjinī pādukāṃ || sela dugaṃṭhi kosadu ||

aiṁ 5 sa bhṛṃgośukle pādukāṃ || śukranaṭikā dune ||

aiṁ 5 ha laṅgulīśa prāṇādhāle pādukāṃ || nugvaḍasa ne || (exp. 11:1–7)

kta vidhinā saṃṣyak, hetubhir bhojya pūjitaṃ ||

ūnādhika kṛtāpūjā, yadi chi(2)dra machidrakaṃ |

saṃpūrṇṇaṃ sarvvabhāvena, kṣamyatāṃ parameśvarī ||

gaccha gaccha gaṇāḥ sa(3)rvva, svasvasthānaṃ gatālaye ||

rakṣa rakṣa maheśānī, punarā vijayāyaca ||     || nama(4)skāra ||     ||

candra sūryya, dvayakuṃbha kāyāva, gurusya jajamāna, lavahlāya || vākya || (5) varṇṇātāyaṃtyādi || aruṇāruṇasaṃkāsetyādi ||     ||

dathvamataṃ kāyāva, devasa (6) duṃbiya, dhuna sahi ||

jajamānasa, guruyatā nepu biya ||

yoginī devagaṇa ā(7)dina, sakalyaṃ nepu nepu biya ||

deva ādina yoginyādi, namaskālaṃ kṛ(1)tvā ||     || e ||     || (exp. 10t4–10b1)

«Sub–colophons:»

iti mālinīnyāsaḥ ||     || ۞ || (exp. 6b8)

iti rātrīyā vidhānaḥ ||     || śubha || ۞ ||     || (exp. 10b1)

Colophon

(fol. )

Microfilm Details

Reel No. A 1240/18

Date of Filming 25-06-1987

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 29-06-2005

Bibliography